GANPATIATHARVASHIRSHA IN ENGLISH AND SANSKRIT

 ॥ Shanti Path ॥ ॐ O gods, let us hear with our ears the good news. Let us see the good fortune of the sacrificers with our eyes. They praised him with their steady limbs and bodies. Let us rest for the good of the gods as long as we live. ॐ Svasti na Indra Vrdhashravaḥ. May the sun, and the universal Vedas, bless us. Swastina, Tarkshya, Arishtanemi. May Bṛhaspati bestow all auspiciousness upon us. ॐ Tanmamavatu 1 Śrī Ganapati Atharvaśīrṣa May that speaker protects me May that speaker protect me May peace be upon me. Peace be upon you. Peace.

  ॥ Upanishad.

 Upanishad 

Hariḥ ॐ Namaste Ganapataye ॥ You alone are the direct reality. You alone are the only doer. You alone are the only supporter. You alone are the only destroyer. You are the Supreme Absolute Truth, the Supreme Absolute Truth. Thou art the very Self, eternal.

  ॥ Swaroop Tattva ॥

 I’m telling you the truth (I’ll tell you). I’m telling (I’ll tell) the truth. 2॥

Protect Me, the speaker, the hearer, the giver, the giver, the sustainer, the disciple, the disciple, the disciple, the disciple, the rear, the front, the north, the north, the south, the above, the above, the lips, and the lips. Protect Me from all sides Protect me from all sides.3

You are the source of speech and You are the source of consciousness. You are full of bliss and You are full of Brahman. You are the second of all truth and bliss. You are the direct Brahman. You are the embodiment of knowledge and the embodiment of realization. 4॥

  This entire universe is born of You. Śrī Ganapati Atharvaśīrṣa, the entire universe is situated in You. The entire universe will merge in You. The entire universe is perceived in You. You are the earth, water, fire, air, and sky. You are the four words of speech. 5॥

  You are transcendental to the three modes of material nature and transcendental to the three states of existence. You are transcendental to the three bodies. You are beyond the three times. You are eternally situated at the root and base. You are eternally composed of the three energies. The yogis constantly meditate on Thee. Thou art ever Brahma, Vishnu, Rudra, Indra, Agni, Vayu, Sun, Moon, Brahma, Bhuva, Bhuva, and Svarog.6

॥ Ganesha Mantra ॥ The consonants beginning with the syllable gana are first uttered followed by the consonants varṇa and then the next consonant This is your form of Manu The form of Manu is Ṛddha The form of Manu is the former form The Akara is the middle form The consonant is the middle form The consonant is the consonant The consonant is the consonant The consonant is the consonant The consonant is the consonant That is the Ganesha Vidya. The sage Ganaka. Nichṛdgāyatrī chhandaḥ. Ganapati is the deity. ॐ GAM GANAPATIYE NAMAH ॥ 7॥

॥ Ganesha Gayatri ॥ We offer our respectful obeisances to the one-toothed. Vakratundaya धीमहि ॥ Tenno dantiḥ prachodayat.Prachodayat ॥ ॥ The yogīs ever appeared at the beginning of creation 9॥

॥ Ashta Naam Ganapati ॥ Obeisance to the Lord of the Vratas. Obeisance to the Lord. Ome Pramathapataye. O long-abdomen, one-toothed one, I offer my obeisances to you. O son of Lord Śiva, destroyer of obstacles. Obeisances to the idol of Śrī Varada. 10॥

  ॥ Phalaśruti ॥ He who recites this Atharvaśīrṣa He is fit to become a Brahman. He grows happily everywhere. He is not bound by all obstacles. He is freed from the five great sins. One who meditates in the evening destroys the sins committed during the day. One who meditates in the morning destroys the sins committed at night. If one uses it in the evening and morning, he is free from sin. One who studies the Vedas everywhere is free from obstacles. He attains religion, wealth, desire, and liberation. This Atharva-śīrṣa should not be given to a disciple He who gives it out of delusion becomes sinful He becomes sinful by repeating it a thousand times Whatever desire he studies by repeating it a thousand times he should accomplish it.

One who consecrates Lord Ganesha with this oil becomes eloquent. If one chants the mantra without eating on the fourth day, he becomes knowledgeable and knowledgeable. He becomes famous and famous. This is the statement of the Atharva Veda. One who knows the cover of Brahmā and others is never afraid. 12. 12.

One who worships the Lord with the sprouts of Durvāsā Muni is equal to Vaiśravāna. He who sacrifices with shame becomes famous and famous. He becomes intelligent and intelligent. One who offers a thousand mandalas obtains the desired results. He who sacrifices with sacrificial fires obtains everything He obtains everything. 13. 13.

  After perfecting the eight brāhmaṇas, he becomes as effulgent as the sun. If one chants this mantra in the presence of an idol on the planet of the sun or in a great river, he becomes perfect. He is freed from great obstacles. It is freed from the great evils. He is freed from the greatest sins and is freed from the greatest sins. He becomes omniscient He becomes omniscient. He who thus knows, it is said in the Upanishad.

॥ Shanti Mantra ॥ ॐ Sahanavavatu ॥ Sahanaubhunaktu ॥ Let’s get the semen together. Let him be killed by the mighty, and let us not hate him.

 ॐ O gods, let us hear with our ears the good news. Let us see the good fortune of the sacrificers with our eyes. They praised him with their steady limbs and bodies. Let us rest for the good of the gods as long as we live. ॐ Svasti na Indra Vrdhashravaḥ. May the sun, and


the universal Vedas, bless us. Swastika, Tarkshya, Arishtanemi. May Bṛhaspati bestow all auspiciousness upon us. ॐ Shantiḥ. Peace be upon you. Peace be upon you. ॥ This is the complete Atharvaśīrṣa of Śrī Ganapati.

उपनिषत्॥उपनिषत्  हरिः ॐ नमस्ते गणपतये ॥ त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि ॥ त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि ॥ त्वमेव सर्वं खल्विदं ब्रह्मासि ॥ त्वं साक्षादात्माऽसि नित्यम् ॥नित्यम् १॥

 ॥ स्वरूप तत्त्व ॥ ऋतं वच्मि (वदिष्यामि) ॥ सत्यं वच्मि (वदिष्यामि) ॥ २॥ 

अव त्वं माम् ॥माम् अव वक्तारम् ॥वक्तारम् अव श्रोतारम् ॥श्रोतारम् अव दातारम् ॥दातारम् अव धातारम् ॥धातारम् अवानूचानमव शिष्यम् ॥शिष्यम् अव पश्चात्तात् ॥पश्चात्तात् अव पुरस्तात् ॥पुरस्तात् अवोत्तरात्तात् ॥अवोत्तरात्तात् अव दक्षिणात्तात् ॥दक्षिणात्तात् अव चोर्ध्वात्तात् ॥चोर्ध्वात्तात् अवाधरात्तात् ॥अवाधरात्तात् सर्वतो मां पाहि पाहि समंतात् ॥समंतात् ३॥ 

त्वं वाङ्मयस्त्वं चिन्मयः ॥ त्वमानंदमयस्त्वं ब्रह्ममयः ॥ त्वं सच्चिदानंदाद्वितीयोऽसि ॥ त्वं प्रत्यक्षं ब्रह्मासि ॥ त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४॥

 सर्वं जगदिदं त्वत्तो जायते ॥  श्रीगणपत्यथर्वशीर्ष सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ सर्वं जगदिदं त्वयि लयमेष्यति ॥ सर्वं जगदिदं त्वयि प्रत्येति ॥ त्वं भूमिरापोऽनलोऽनिलो नभः ॥ त्वं चत्वारि वाक्पदानि ॥ ५॥

 त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥ त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥ त्वं मूलाधारस्थितोऽसि नित्यम् ॥नित्यम् त्वं शक्तित्रयात्मकः ॥ त्वां योगिनो ध्यायंति नित्यम् ॥नित्यम् त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥ब्रह्मभूर्भुवःस्वरोम् ६॥ 

॥ गणेश मंत्र ॥ गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ॥तदनंतरम् अनुस्वारः परतरः ॥ अर्धेन्दुलसितम् ॥अर्धेन्दुलसितम् तारेण ऋद्धम् ॥ऋद्धम् एतत्तव मनुस्वरूपम् ॥मनुस्वरूपम् गकारः पूर्वरूपम् ॥पूर्वरूपम् अकारो मध्यमरूपम् ॥मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् ॥अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् ॥बिन्दुरुत्तररूपम् नादः संधानम् ॥संधानम् संहितासंधिः ॥ सैषा गणेशविद्या ॥ गणकऋषिः ॥ निचृद्गायत्रीच्छंदः ॥ गणपतिर्देवता ॥ ॐ गं गणपतये नमः ॥ ७॥ 

॥ गणेश गायत्री ॥ एकदंताय विद्महे । वक्रतुण्डाय धीमहि ॥ तन्नो दंतिः प्रचोदयात् ॥प्रचोदयात् ८॥ ॥ ॥ एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥पाशमंकुशधारिणम् रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥मूषकध्वजम् रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥रक्तवाससम् रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥सुपूजितम् भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥जगत्कारणमच्युतम् आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥पुरुषात्परम् एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥ 

॥ अष्ट नाम गणपति ॥ नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये । नमस्तेऽस्तु लंबोदरायैकदंताय । विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥ १०॥

 ॥ फलश्रुति ॥ एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥ स सर्वतः सुखमेधते ॥ स सर्व विघ्नैर्नबाध्यते ॥ स पंचमहापापात्प्रमुच्यते ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायंप्रातः प्रयुंजानो अपापो भवति ॥ सर्वत्राधीयानोऽपविघ्नो भवति ॥ धर्मार्थकाममोक्षं च विंदति ॥ इदमथर्वशीर्षमशिष्याय न देयम् ॥देयम् यो यदि मोहाद्दास्यति स पापीयान् भवति पापीयान् सहस्रावर्तनात् यंसहस्रावर्तनात् यंयं काममधीते तं तमनेन साधयेत् ॥साधयेत् ११॥

अनेन गणपतिमभिषिंचति स वाग्मी भवति ॥ चतुर्थ्यामनश्नन् जपति चतुर्थ्यामनश्नन् स विद्यावान् भवति विद्यावान् । स यशोवान् भवति यशोवान् ॥ इत्यथर्वणवाक्यम् ॥इत्यथर्वणवाक्यम् ब्रह्माद्यावरणं विद्यात् न बिभेति कदाचनेति ॥ १२॥ 

यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ॥ यो लाजैर्यजति स यशोवान् भवति यशोवान् ॥ स मेधावान् भवति मेधावान् ॥ यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ॥ यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ॥ १३॥

 अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा ब्राह्मणान् सूर्यवर्चस्वी भवति ॥ सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति ॥ महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥ महापापात् प्रमुच्यतेमहापापात् प्रमुच्यते ॥ स सर्वविद्भवति स सर्वविद्भवति ॥ य एवं वेद इत्युपनिषत् ॥इत्युपनिषत् १४॥ 

॥ शान्ति मंत्र ॥ ॐ सहनाववतु ॥ सहनौभुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा । भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ॥ ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शांतिः । शांतिः ॥ शांतिः ॥। ॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥


Post a Comment

0 Comments